A 209-5 Śivārcanacandrikā

Template:IP

Manuscript culture infobox

Filmed in: A 209/5
Title: Śivārcanacandrikā
Dimensions: 37 x 11.5 cm x 49 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1034
Remarks: b Śrīnivāsa, up to prakāśa 3; A 1267/1


Reel No. A 209/5

Inventory No. 66689

Title Śivārcanacandrikā

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahāgaṇapataye ||

śrīsundaryai namaḥ ||

śrīgurubhyo namaḥ ||

śrīmantaṃ sindurāsyaṃ śaśiśakaladharaṃ vandhujīvābhirāmaṃ
dānāṃbhasiktagaṇḍaḥ skhalad alikalabhāṃl līdayā khelayataṃ |
pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavandyaṃ
ande sindūrapūrai (!) girivaasutayāṃ carccitottuṃgakuṃbhaṃ (!) || 1 || (fol. 1v1–2)

End

uktaṃ ca nāradapaṃcarātre ||

gṛhītvā caikadeśān tu kuṇḍamadhyā tu mṛttikāṃ |
aṅguṣṭhānāmikābhyāṃ ca hṛdaye nātha pūrayet ||

iti (!) secanaṃ abhyūkṣaṇam eva || astreṇa astramantreṇa || varmmaṇā ity ayam eṣu caturṣu saṃvadhnāti ||    || tad uktaṃ somaśaṃbhunā (!) ||

saṃmārjjanaṃ samālepaṃ kalārūpaprakalpanaṃ ||
trisūtrī paridhānaṃ ca varmmaṇābyarccanaṃ hṛdeti ||

kalārūpaprakalpa……………………………………….||| (fol. 49r, v1–2)

Sub-colophon

iti śrīsundarācāryyacaraṇāravindudvaṃdvānte (!) vāsinā śrīśrīnivāsabhaṭṭenaviracitāyāṃ śivārccanacandrikāyāṃ tṛtīyaprakāśaḥ || 3 || (fol. 42v6–8)

Microfilm Details

Reel No. A 209/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1267-1

Catalogued by SG

Date 00-00-2005