A 209-5 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: A 209/5
Title: Śivārcanacandrikā
Dimensions: 37 x 11.5 cm x 49 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1034
Remarks: b Śrīnivāsa, up to prakāśa 3; A 1267/1
Reel No. A 209/5
Inventory No. 66689
Title Śivārcanacandrikā
Remarks
Author
Subject
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahāgaṇapataye ||
śrīsundaryai namaḥ ||
śrīgurubhyo namaḥ ||
śrīmantaṃ sindurāsyaṃ śaśiśakaladharaṃ vandhujīvābhirāmaṃ
dānāṃbhasiktagaṇḍaḥ skhalad alikalabhāṃl līdayā khelayataṃ |
pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavandyaṃ
ande sindūrapūrai (!) girivaasutayāṃ carccitottuṃgakuṃbhaṃ (!) || 1 || (fol. 1v1–2)
End
uktaṃ ca nāradapaṃcarātre ||
gṛhītvā caikadeśān tu kuṇḍamadhyā tu mṛttikāṃ |
aṅguṣṭhānāmikābhyāṃ ca hṛdaye nātha pūrayet ||
iti (!) secanaṃ abhyūkṣaṇam eva || astreṇa astramantreṇa || varmmaṇā ity ayam eṣu caturṣu saṃvadhnāti || || tad uktaṃ somaśaṃbhunā (!) ||
saṃmārjjanaṃ samālepaṃ kalārūpaprakalpanaṃ ||
trisūtrī paridhānaṃ ca varmmaṇābyarccanaṃ hṛdeti ||
kalārūpaprakalpa……………………………………….||| (fol. 49r, v1–2)
Sub-colophon
iti śrīsundarācāryyacaraṇāravindudvaṃdvānte (!) vāsinā śrīśrīnivāsabhaṭṭenaviracitāyāṃ śivārccanacandrikāyāṃ tṛtīyaprakāśaḥ || 3 || (fol. 42v6–8)
Microfilm Details
Reel No. A 209/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1267-1
Catalogued by SG
Date 00-00-2005